Cascading Style Sheet Logo


SRI VENKATESHWARA SUPRABHATAM

1) || Kausalyasuprajarama! purva sandhya pravartate, uttistha! narasardula! kartavyam daivam ahnikam ||

2) || Uttisthottistha! govinda! uttistha garudadhvaja! uttistha kamalakanta! trailokyam mangalam kuru ||

3) || Matas samsastajagatam madhukaitabhareh vaksoviharini! manohara-divyamurte! srisvanmini! sritajanapriya-danasile! sri-venkatesa-dayite! Tava suprabhatam ||

4) || Tava suprabhatam aravindalocane! bhavatu prasannamukha-candramandale! vidhisankarendra-vanitabhir arcite! vrsasailanatha-dayite!dayanidhe ||

5) || Atryadi-saptarsayas samupasya sandhyam aksasindhu-kamalani manoharani, adaya padayugam arcayitum prapannah sesadri-sekhara-vibho! tava suprabhatam ||

6) || Pancananabjabhava sanmukha vasavadyah traivikramadi caritam vibudhah stuvanti, bhasapatith pathati vasarasuddhim arat sesadri-sekhara-vibho! tava suprabhatam ||

7) || Isatpraphulla-sarasiruha-narikela-pugadrumadi-sumanohara-palikanam avati mandam anilah saha divyagandhaih sesadri-sekhara-vibho! tava suprabhatam ||

8) || Unmilya netrayugam uttama-panjarastah patravasista-kadaliphalapayasani, bhuktva salilam atha kelisukhah pathanti sesadri-sekara-vibho! tava suprabhatam ||

9) || Tantriprakarsa-madhurasvanaya vipancya gayaty anantacaritam tava narado’pi bhasasamagram asakrt-karacararamyam sesadri-sekhara-vibho! tava suprabhatam ||

10) || Bhrngavali ca makaranda-rasanuviddha-jhankaragita-ninadaih saha sevanaya, niryaty upanta-sarasi-kamalodarebhyah sesadri-sekhara-vibho! tava suprabhatam ||

11) || Yosa-ganena vara-dadhni vimathyamane ghosalayesu dadhimanthana-tivraghosah, rosat kalim vidadhate kakubhas ca kumbhah sesadri-sekhara-vibho! tava suprabhatam ||

12) || Padmesa-mitra-satapatra-gatalivargah hartum sriyam kuvalayasya nijanga-laksmya, bherininadam iva bibhrati tivra-nadam sesadri-sekhara-vibho! tava suprabhatam ||

13) || Srimann abhista-varadakhila-lokabandho! srisrinivasa!jagadeka-dayaikasindho! sridevata-grha-bhujantara-divyamurte! sri-venkatacalapate! tava suprabhatam ||

14) || Srisvami-puskarinika-plava-nirmalangah sreyorthino hara-virinci-sanandanadyah, dvare vasanti varavetra- hatottamangah sri-venkatacalapate! tava suprabhatam ||

15) || Sri-sesasaila-garudacala-venkatadri-narayanadri-vrsabhadri-vrsadri-mukhyam, akhyam tvaduta-vasater anisam vadanit sri-venkatacalapate! tava suprabhatam ||

16) || Sevaparah siva-suresa-krsanu-dharma- raksombunatha-pavamana-dhanadhinathah, baddhanjali-pravilasan nijasirsa-desah sri-venkatacalapate! tava suprabhatam ||

17) || Dhatisu te vihagaraja-mrgadhiraja-nagadhiraja-gajaraja-hayadhirajah, svasvadhikara-mahimadikam arthayante sri-venkatacalapate! tava suprabhatam ||

18) || Suryendu-bhauma-budha-vakpati-kavya-sauri svarbhanu-kettu-divisat parisat pradhanah, tvaddasa-dasa-caramavadhi-dasadasah sri-venkatacalapate! tava suprabhatam ||

19) || Tvat-padadhuli-bharita-sphuritottamangah svargapavarga-nirapeksa-nijanarangah, kalpagamakalanayakulatam labhante sri-venkatacalapate! tava suprabhatam ||

20) || Tvad-gopuragra-sikharani niriksamanah svargapavarga-padavim paramamsrayantah,martya manusya-bhuvane matim-asrayante sri-venkatacalapate! tava suprabhatam ||

21) || Sri-bhumi-nayaka! dayadi-gunamrtabdhe! devadhideva!jagadeka-saranyamurte, srimann-ananta-garudadibhir arcitanghre! sri-venkatacalapate! tava suprabhatam ||

22) || Sripadmanabha! purusottama! vasudeva! vaikuntha! madhava! janardana! cakrapane! srivasta-cihna! sarangata-parijata! sri-venkatacalapate! tava suprabhatam ||

23) || Kandarpa-darpa-hara-sundara-divyamurte! kanta-kucamburuha-kutmala-loladrste! kalyana-nirmala-gunakara! divyakirte! sri-venkatacalapate! tava suprabhatam ||

24) || Minakrte!kamatha!kola!nrsimha!varnin! svamin!parasvatha-tapodhana!ramacandra! sesamsarama! yadunandana! kalkirupa! sri-venkatacalapate! tava suprabhatam ||

25) || Ela-lavanga-ghanasara-sugandhi-tirtham divyam viyat-sariti hema-ghatesu purnam, dhrtvadya vaidika-sikhamanayah prahrstah tisthanti venkatapate tava suprabhatam ||

26) || Bhasvan udeti vikacani saroruhani sampurayanti ninadaih kakubho vihangah, srivaisnavas satatam arthita-mangalas te dhamasrayanti tava venkata! suprabhatam ||

27) || Brahmadayas suravaras samaharsayas te santas sanadana-mukhastv atha yogivaryah, dhamantike tava hi mangala-vastu-hastah sri-venkatacalapate! tava suprabhatam ||

28) || Laksminivasa! niravadya-gunaika-sindho! samsara-sagara-samuttaranaika-seto! vedantu-vedya-nijavaibhava!bhaktabhogya! sri-venkatacalapate! tava suprabhatam ||